Aṣṭamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

अष्टमपरिवर्तः


 



adhigamānadhigamahetuṃ prāptiparihāraviṣayamuktaivaṃ prakṛtasyātyantaviśuddhilakṣaṇabhāvanāmārgasya sāmānyena viśuddhiṃ pratipādayituṃ gāmbhīrya pratipādayannāha | duradhimocetyādi | duḥkhenādhimocyata iti duradhimocā | duradhimokṣeti yāvat | nanu pṛthagjanāryabhedena bandhamokṣāt kathamabaddhamamuktam rūpamiti | tatkasya hetorityāśaṅkyāha | rūpāsvabhāvatvāditi | traipathikarūpasya nyāyato niḥsvabhāvatvāt | sāmānyena nirdiśyātītādibhedenāha | rūpasyetyādi | tathaiva tatkasya hetorityāśaṅkyāha | pūrvāntāsvabhāvamiti | pūrvānto hetustattvato'nutpannatvenāsvabhāvo yasya vartamānarūpasyeti tathoktam | pūrvavattatkasya hetorityāśaṅkyāha | aparāntāsvabhāvamiti | aparāntaṃ kāryaṃ pūrvavadasvabhāvamasyeti vigrahaḥ | tathaiva tatkasya hetorityāśaṅkyāha | pratyutpannāsvabhāvamiti | pratyutpannalakṣaṇavirahitam | rūpādisvabhāvaśūnyatvena pṛthagjanāgocaratvādduradhimocā | laukikavītarāgāviṣayatvāt paramaduradhimocā | nanu rūpādiprajñāpāramitāsvabhāvayoḥ saṃvṛtiparamārthabhedena vivekapratipatteḥ kathaṃ paramaduradhimoceti | tatkasya hetorityāśaṅkyāha | yā rūpaviśuddhirityādi | nānātvalakṣaṇabhedābhāvādabhinnam | prabhedalakṣaṇacchedābhāvādacchinnam | svasāmānyalakṣaṇanānātvavirahādvā yathākramamuktam | iti hītyādi |



 



saṃvṛtestathatā yaiva paramārthasyāpi sā matā |



abhedāt so'pi hi nyāyo yathādarśanamāsthitaḥ ||



 



iti nyāyād yā rūpāderātmātmīyādyabhiniveśavigamānmāyopamatāviśuddhiḥ saiva sarvavipakṣarahitatvena srotaāpattyādiphalasya prajñāpāramitāyā viśuddhistathā phalasya yā viśuddhiḥ sā rūpāderviśuddhiriti advayādvaidhīkārādabhinnamacchinnam | tasmāt phalaviśuddhito rūpādiviśuddhistathā rūpādiviśuddhitaḥ phalaviśuddhiḥ kathiteti yāvat | tathā coktam |



 



phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |



abhinnācchinnatā yasmāditi śuddhirudīritā ||28||



 



iti sāmānyena śuddhimevamabhidhāya viśeṣeṇāha | punaraparamityādi | sarvajñatāviśuddhiriti | trisarvajñatāviśuddhirityarthaḥ | tataścedamuktam | bhavati ||"śrāvakāṇāṃ kleśāvaraṇaprahāṇāt,pratyekabuddhānāṃ tu kleśāvaraṇasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt sarvajñatāviśuddhiḥ | yānatrayamārgāvaraṇaprahāṇādbodhisattvānāṃ mārgajñatāviśuddhiḥ | savāsanakleśajñeyāvaraṇaprahāṇāddharmadhātūdbhavatvādātyantikī tathāgatānāṃ sarvākārajñatāviśuddhiri"ti | tathā coktam |



 



kleśajñeyatrimārgasya śiṣyakhaṅgajinaurasām |



hānādviśuddhirātyantikī tu buddhasya sarvathā ||29||



 



iti mārgajñatādhikāre viśuddhikathanaprasaṅgādātyantikī cetarā ca tathāgatānāṃ śrāvakāṇāñca yathākramaṃ viśuddhiḥ kathitā | sā kathamityāha | atha khalvāyuṣmānityādi | gambhīrāvabhāsakaryāloko'pratisandhirasaṃkleśo'prāptiranabhisamayo'nabhinirvṛtiratyantamupapattirityāryaśāriputroktāni navapadārthāni | yathākramaṃ mṛdumṛdvādinavaprakārabhāvanāmārgasvabhāvatvena vācyāni | pratipadañca viśuddhatvāditi bhagavatoktavacanamadhimātrādhimātrādinavaprakāravipakṣaprahāṇato yojyam | kāmadhāturūpadhātvārūpyadhātuṣviti vacanātkāmadhātvādinavabhūmiko bhāvanāmārgo grāhyaḥ | yattūktam |



 



kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā |



 



iti tadanupāyakuśalān śrāvakānadhikṛtyeti na tenāsya virodha ityeke | anāgamyasthānamārabhya yāvadākiñcinyāyatanaparyanto navabhūmiko bhāvanāmārga ityapare | kāmadhātvādivacanaṃ tu mātustatra paramārthato'sthānapratipādanaparam | na tu navabhūmiprakāśakamiti | tadayaṃ samāsārthaḥ | yathoktāsu navabhūmiṣu pratyekaṃ yathāsaṃkhyañcādhimātrādhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṃ navaprakāraḥ sarvathā'nyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti | tathā coktam | 



 



mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu |



adhimātrādhimātrādermalasya pratipakṣataḥ ||30||iti |



 



kathamanupacaritā'tyantikī viśuddhirityāha | na jānātītyādi | svarūpaṃ na jānāti | prabhedaṃ na saṃjānīte | viśuddhatvāditi | traidhātukapratipakṣatvāt | kimiti viṣayagato'yaṃ praśno na tu kṣepe | tadevāha | rūpamityādi | nanu sadāvasthitaṃ rūpaṃ kimiti na pratipadyata iti | tatkasya hetorityāśaṅkyāha | viśuddhatvāditi | tattvato niḥsvabhāvatvāt | nanu cādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādibhirvipakṣairiti bhavitavyam | tatkathamanyathā nirdiṣṭamityāśaṅkāyāmāha | prajñāpāramitā bhagavan sarvajñatāyā ityādi | vyavasthitadharmatattvāpanayanābhāvānnāpakāraṃ karoti | apūrvākaraṇānnopakāraṃ karotīti pūrveṇa sambandhaḥ | pratipakṣaṃ na parigṛhṇāti | na vipakṣaṃ parityajati | na jānātītyādiprakaraṇasyāyaṃ samudāyārthaḥ | nanu cādhimātrādimātrādiḥ pratipakṣo mṛdumṛdvādivipakṣa iti bhavitavyam | tatkathamanyathā nirdeśa iti codyasya paramārthena kasyacinnopakārādikamiti parihāratastathā saṃvṛtyā sūkṣmamalāpakarṣaṇe rajakamahāyatnodāharaṇena mṛdumṛdvādikramapratipakṣotpādena ca sāmarthyākṣiptena samādhānatastasya yathānirdiṣṭabhāvanāmārgasyāntyakṣaṇasya traidhātukākārajñānajñeyayoranupalambhādyā samatā sarvadharmamāyopamatāpratipattiḥ saiva samastapratipakṣarūpatvamiti kṛtvā | ātyantiko viśuddhirmukhyā bhagavato buddhasyeṣyata iti | tathā coktam |



 



tridhātupratipakṣatvaṃ samatā mānameyayoḥ |



mārgasya ceṣyate tasya codyasya parihārataḥ||31||iti



 



bhāvanāmārgaparisamāptyanantaraṃ tadadhikāre prāgyaduktaṃ yā rūpaviśuddhiryā phalaviśuddhiryā sarvajñatāviśuddhiriti tannirdiśannāha | ātmaviśuddhito bhagavan rūpaviśuddhirityādi | yathātmanaḥ paraparikalpitasya paramārthato'nutpattiviśuddhistadvadrūpādisarvajñatāntānāṃ viśuddhirveditavyeti hārakatrayasyārthaḥ | kevalaṃ saṃvṛtyā rūpādīnāmātmanaścārthakriyāsu yathāsaṃkhyaṃ yogyāyogyatvena tathyātathyatayā bhedo na tu paramārthata ityabhiprāyeṇa sarvatra bhagavatoktamatyantaviśuddhatvāditi | yathoktabhāvanāmārge tattvato nādhigama ityāha | ātmaviśuddhito bhagavanna prāptirnābhisamaya iti | tatra na prāptiragrajaprāptyā yogyatālakṣaṇayā | nābhisamayo vimuktimārgeṇa | tattvenaivamityāha | viśuddhatvāditi | śūnyatvādityarthaḥ | saṃvṛtyā tu sarvamevāstītyāha | ātmaparyantatayetyādi | avicāraikaramyapūrvapūrvakāraṇasyātmanaḥ svabhāvasyāparyantatayā rūpādīnāmaparyantatā gamyata iti yāvat | viśuddhatvānnyāyānuyāyinyotpattyā rahitatvāt | mārgajñatāmupasaṃharannāha | ya evamasyetyādi | evamanantaroktadhyāmīkaraṇatādikrameṇa yo'yamavabodho'dhigamaḥ seyaṃ prajñāpāramitā mārgajñatā bodhisattvānāṃ nirdoṣatvenāvagantavyā ||



 



sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyagiti sarvajñatāṃ vaktuṃ saṃsāranirvāṇāpratiṣṭhānamāha | sā khalu punarityādinā | traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhādyā śrāvakādyagocaratvena viprakṛtā viprakṛṣṭarūpā buddhabodhisattvānāṃ prajñāpāramitā matā | sā khalu punarnāpare tīre saṃsāre prajñayā'dīnavadarśanāt | na pare tīre nirvāṇe kṛpayā sattvārthakaraṇānnāpi saṃsāranirvāṇamubhayamantareṇa vastuno'sattvānmadhye'pi vyavasthitā | atyantaviśuddhatvāditi | prajñākaruṇayoḥ samyak prativedhena saṃsāranirvāṇobhayopalambhaviyogāt | tathā coktam |



 



nāpare na pare tīre nāntarāle tayoḥ sthitā |



adhvanāṃ samatājñānāt prajñāpāramitā matā ||1|| iti



 



sarvajñatādhikārādvyatirekanirdeśena śrāvakādīnāmadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti | svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṃsāre cāvasthitā vastvavastūpalambhatayeti jñeyam | evamuttaratrāpi kvacidanvayamukhena kvacidvyatirekamukhena kvacidubhayathāpi nirdeśa iti pratipattavyam |



 



nanu-



yaḥ pratītya samutpādaḥ śūnyatā saiva te matā |



 



iti nyāyādadhvasamatājñānaṃ padārthāvabodha eva,sa ca sarveṣāmeva samastīti kathaṃ śrāvakādīnāṃ samyak prajñāpāramitādūrībhāva ityāha | evamapītyādi | apiśabdānna kevalamanyena bhāvādyākāreṇa | kintarhyevamapi na kvacit sthitetyapyabhiniveśanimittayogenetyarthaḥ | riñciṣyati dūrīkariṣyatīti | tadātve cāyatyāñceti yathākramaṃ vācyam | kimatra kāraṇaṃ nimittapratipattyā māturdūrībhāva iti | tatkasya hetorityāśaṅkyāha | nāmatopītyādi | tatra prajñāpāramitetyādivyapadeśamātraṃ nāma kalpitādilakṣaṇavastunimittam | saktisthānaviparyāsa saṅgaḥ | etaduktam | "māyākāranirmitavastunaḥ pratibhāse'viditatatsvarūpasya bhāvābhiniveśitayā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyānnimittayogena pratipattau viparyāsalakṣaṇopalambhasaṅgasambhavāt tatsamatāparijñānamavijñātabhāvarūpāṇāṃ śrāvakādīnāṃ nāstītyatasteṣāṃ dūrībhāvo jinajananyā "iti | bodhisattvādīnāṃ tūtsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṃ samyagāsannībhāvo'syā māturiti sāmarthyāt kathitamityāha | āścaryaṃ bhagavannityādi | yāvaditi vacanāt supariśuddhetyādiparigrahaḥ | śrāvakapratyekabuddhādhigamaviparyayeṇa kathanāt svākhyātā | paripūrṇamahāyānādhigamataḥ sunirdiṣṭā | samastaguṇaprakarṣaniṣṭhādhigamataḥ supariniṣṭhitā | ime'pi saṅgā iti nāmādyāḥ | śrāvakabodhisattvabhedādetadeva pratipattavyam | tathā coktam |



 



anupāyena dūraṃ sā sanimittopalambhataḥ |



upāyakauśalenāsyāḥ samyagāsannatoditā ||2|| iti



 



śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ pratipakṣo'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṃ tyājyatvādvipakṣa iti pratipādayitumāha | katame ta ityādi | śūnyamiti | tīrthikaparikalpitātmano viveka iti | sañjānīta iti vakṣyamāṇena sambandhaḥ | iyantamiti | aprameyādisaṃkhyāvacchinnam | prathamena cittotpādeneti | dānādibodhipakṣopalakṣaṇamatra cittotpādaḥ | kathañcittotpādaḥ saṅga ityāha | katamenetyādi | viparyāsapravṛttatvenāha | sa cedityādi | idaṃ tat prathamaṃ bodhicittamiti | evamabhiniveśayogena yathā tadbodhicittaṃ sañjānīte | tathedaṃ tat prathamaṃ bodhicittaṃ pariṇāmayāmītyabhiniveśayogena yadā ca pariṇāmayati tadānena paryāyeṇa saṅgatiriti vākyārthaḥ | kasmādevaṃ viparyāsa ityāha | na ca cittaprakṛtirityādi | pariṇāmayitumiti | yathoktadvādaśaprakārabhedabhinnapariṇāmanāmanaskāreṇa cittasya prakṛtiranutpādatā na śakyā pariṇāmayituṃ tasyopalakṣaṇatvādekānekavasturūpatayā sañjñātumapi na śakyetyavagantavyam | sañjānīte pariṇāmayatīti padadvayasya prakṛtatvāt | etaduktam | "rūpādiskandhānāṃ śūnyatve traiyadhvikānāñca sarvadharmāṇāṃ sāsravānāsravobhayasthānīyānāmatītādisvabhāvatve dānādibodhipakṣāṇāmanuṣṭhāne ca tāttvikopalambhasañjñāviparyāsapravṛttatvena yasmādvipakṣastasmādeṣāṃ prakṛtistathatā sañjñātumaśakye"ti | tathā coktam |



 



rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |



dānādau bodhipakṣeṣu caryāsañjñā vipakṣatā ||3|| iti



 



yathoktārthaviparyayeṇa bodhisattvānāṃ pratipakṣamāha | tasmāttarhītyādinā | yato vipakṣastyājyastasmādbhūtānugamena deyadāyakapratigrāhakādyanupalambhayogena dānādau pareṣāṃ sandarśanādikaṃ kāryamityarthaḥ | evamātmānañca na kṣiṇotīti | tathaiva bhūtānugamayogena dānādau svayamavasthānādātmānamupalambhaviparyāsaviśeṣeṇa na vināśayati | imāśceti rūpādyālambanāḥ pūrvamuktāḥ | dharmatā'viruddhasthūlataratamasaṅgakathanāt sādhu sādhviti sādhukāraṃ datvā sūkṣmatarasaṅgārthamāha | tena hi subhūta iti | nimittato manasikarotīti rūpakāyādyālambanenābhimukhīkaraṇāt | kathaṃ punarevaṃ saṅgaḥ kathita ityāha | yāvanti khalu punarityādi | tadayaṃ prakaraṇārthaḥ | trimaṇḍalaviśuddhyā dānādāvātmādyanavabodhena svaparayorniyojanaṃ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti | tathā coktam |



 



dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam |



saṅgakoṭī niṣedho'yaṃ sūkṣmaḥ saṅgo jinādiṣu ||4||iti



 



kathaṃ punaḥ sūkṣmasaktirvipakṣa iti | tatkasya hetorityāśaṅkyāha | nimittato hi subhūte saṅga iti | tadeva kathayannāha | iti hi sa ityādi | idameva tattvamiti niścayagrahaṇānnanimittīkartum | punaḥ punarālambanānnārambanīkartumiti bhedaḥ | nāpi sā dṛṣṭaśrutamatavijñāteti cakṣurvijñānena darśanādṛṣṭā | śrotravijñānena śravaṇācchrutā | ghrāṇajihvākāyavijñānairanubhūtatvānmatā | manovijñānenopalambhādvijñātā | nāpīti pratyekaṃ sambandhanīyam | etadeva jñeyajñānagāmbhīryabhedenāha | gambhīretyādinā | prakṛtiriti svabhāvastathateti yāvat | viviktatvāditi sarvopalambhaśūnyatvāt | prakṛtigambhīreti | prakṛtyā jñānasya svabhāvenānutpādena śrāvakādyaviṣayatvādgambhīrā prakṛti pariśuddhatvāt | prakṛtiviviktatvāditi | yathākramamavikārāviparyāsapariniṣpattyā pariniṣpannatvādityarthaḥ | etaduktam | "yasmāt svabhāvenaiva sarvadharmagotrāṇāṃ jñānajñeyasvabhāvānāṃ prakṛtyaiva śūnyatvāt teṣāṃ gāmbhīryaṃ tasmāt kenacidrūpeṇopalambhaḥ sūkṣmāsaktirvipakṣa "iti | tathā coktam |



 



tadgāmbhīryaṃ prakṛtyaiva vivekāddharmapaddhateḥ | iti



 



kathaṃ tarhi tasya varjanamityāha | prakṛtivivikteti | bhāvābhyupagamadoṣarahitatvena yasmāt prakṛtiviviktā,tasmānnamaskaromi | prajñāpāramitetivacanānna tarhi sarvadharmā viviktā ityāśaṅkāyāmāha | sarvadharmā ityādi | nanu svasaṃvedanarūpatvenāvagamābhāvāt sarvadharmaviviktatāyāḥ kathaṃ sā svasaṃvidrūpā prajñāpāramiteti | tatkasya hetorityāśaṅkyāha | tathā hi subhūta ityādi | etaduktam | "bāhyavastupariniṣpattyabhāve svapnādāvivopadarśitavividhākāraprabhedaprapañcaṃ bahiriva parisphuradrūpaṃ vijñānamupajāyate yadā'to jñānasya saṃvṛtyā māyopamatāvagamāttadavyatiriktatvenākṛtāḥ śūnyā māyopamāḥ sarvadharmā iti bhagavato'bhisambodhātteṣāṃ viviktatā'pyavagate"ti |



 



bhāvā jāyanti saṃvṛtyā paramārthe'svabhāvakāḥ |



tayā sarvamidaṃ satyamasatyaṃ paramārthataḥ ||



 



ityāryalaṅkāvatārasūtrānusāreṇānantaramevārthatattvaṃ spaṣṭayannāha | tasmāttarhītyādi | anabhisambuddhāstattvata iti śeṣaḥ | sādhūktatvena samarthanamāha | tathāhītyādinā | kīdṛśī prakṛtirityāha | yā cetyādi | yā ca prakṛtiḥ svabhāvastathatā saiva svarūpavirahādaprakṛtiryā cāprakṛtiḥ sā  sarvadharmāṇāṃ prakṛtirekalakṣaṇatvādekarūpatvādyadutālakṣaṇatvānniḥsvabhāvatvādityarthaḥ | etadevopasaṃharannāha | tasmāttarhītyādi | nanu bhinnakāraṇajanyatvena bhāvānāṃ bhinnasvabhāvatve kathamekalakṣaṇatvamiti |tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | evaṃ manyate | pramāṇavyāhatotpādarūpatvādeṣāṃ bhinnahetujanyatvanibandhanānekasvabhāvābhāve yasmādeṣāṃ na nānārūpatā paramārthatastasmādekaiva prakṛtiriti | evametā ityādi | yathoktakrameṇa rūpādisarvadharmāṇāmekaiva prakṛtiriti prakṛtiryadutā jñānajñeyasamataikaparijñāne pūrvoktāḥ saṃgakoṭyaḥ | sūkṣmāsaktirūpā vivarjitā bhavanti | tathā coktam |



 



ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanamiti ||5||



 



kathaṃ punaḥ prakṛtyā dharmagāmbhīryaṃ prāguktamityāha | gambhīrā bhagavan prajñāpāramiteti | kathamiti kāṅkṣāpraśnaḥ | ākāśagambhīratayeti | sarvavijñānopalabdhārthanirākaraṇenānupalambhena jñānajñeyasamatāsaṃsūcakena yasmāttasyāḥ prakṛterdurbodhatā kathitā'tastayā''kāśasyeva gāmbhīryamityarthaḥ | tathā coktam |



 



dṛṣṭādipratiṣedhena tasyā durbodhatoditā | iti



 



kimpunaḥ kāraṇamevaṃ tasyāḥ prakṛterdurbodhatetyāha | duranubodhā bhagavan prajñāpāramiteti | atrāpi pūrvavat kāṅkṣāpraśnaḥ | na kaścidabhisaṃbudhyata iti | rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate,ato'syā durbodhateti yāvat | tathā coktam |



 



rūpādibhiravijñānāttadacintyatvamiṣyate ||6|| iti



 



acintyatvameva kuta ityāha | acintyetyādi | kathamiti śeṣaḥ | na cittena jñātavyā na cittena gamanīyeti yasmādakṛtatvenādhimokṣamanaskārānadhimokṣānna cittena jñātavyā tattvamanaskārāparijñānānna cittagamanīyā | tasmādacintyatvamiti yāvat | akṛtatvameva kathamityādi | akṛta ityādi | kathamityupaskāraḥ | kārakānupalabdhita iti kārakahetoranupalambhāt | tathā hi pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvo varṇitaḥ | tatra na tāvannirākāreṇāvasīyate | saṃvinmātreṇa sarvacetasāṃ sāmyādidamasya jñānaṃ nedamasyeti kuto vyavasthā | yato bījajñānādaṅkurajñāne tadajñānāttadajñāne ca bījaṃ kāraṇamaṅkuraḥ kāryamiti syāt | nāpi bījajanyatvādbījaṃ tenāvasīyate | mā bhūccakṣurjanyatvāccakṣuṣo'vagatirata iti | atha nirākārasyāpi cetaso'styasādhāraṇaḥ kaścidātmātiśayo hetudharmasāmarthyajanito yasmādiyaṃ vyavastheti cet | emapyātmātiśaya ityākārasyaiva nāmāntaramāropitam | na ca nāmāntarakaraṇādarthāntaraṃ bhavitumarhati | nāsāvākāraścetkastarhītyapadiśyatām | durupalakṣaṇatayā nāyamidantayā nirdeṣṭuṃ śakyata iti cet | yata eveyaṃ vyavasthedaṃ bījamayamaṅkura iti tadanupalakṣaṇe kuto'numā syāt | na hi daṇḍaviṣāṇānupalakṣaṇe'yaṃ daṇḍī viṣāṇī veti sthīyate | nāpi sākāreṇa | na hyākāro vastunā'vyāpto'satyapi tasmin dvicandrādāvasya bhāvānnaivambhrāntatvādasya | yastvabhrānto nāsāvasati vastuni bhavati na cānyavyabhicāre'nyavyabhicāra ityapyasat | na hi kāryakāraṇabhāvasādhanavelāyāmayaṃ bhrāntaḥ khalvākāro'yaṃ neti niścayanibandhanamastyarvāgdṛśaḥ,na cātīndriyadṛśaḥ pratīdamucyate | na cāsati niścaye hetuphalabhāvavyavasthā jyāyasī | na ca vastvākāro jñānasya yujyate | yadi hyekadeśena jñeyākāraṃ jñānamiti tatparicchidyāttadā sarve sarvavidaḥ prasajyeran | jñeyatvādibhiḥ sarvavastusādhāraṇairākārairanvitatvāt sarvajñānānāṃ sarvātmanāpi jñeyākāratve jñānasya jñānajñeyayoraikyena vibhāgāyogādvyavahārocchedaḥ | sarvātmanā ca saṃvedanasya saṃvedyākāratve tadabhāvādityalamatiprasaṅgena | mandabuddhijanānugraheṇa sannihitavineyajanaviparyāsanirācikīrṣayā yathānirdiṣṭa eva vipakṣapratipakṣayorayaṃ vibhāgo'vasātavyaḥ | tathā coktam |



 



evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye |



ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||iti



 



tayorvibhāvanāyāṃ kaḥ prayoga iti prayogārthamāha | tena hītyādi | yasmādeva vipakṣapratipakṣau heyopādeyau | tasmāttadarthaṃ kathañcaritavyamityarthaḥ | rūpādiprayogamāha | na rūpe caratyabhiniveśayogena yadā tadā carati prajñāpāramitāyām | evamuttaratra veditavyam | rūpādyanityādiprayogārthamāha | sacedrūpamanityamityādi | rūpādyaparipūriprayogamāha| sa cedrūpamapratipūrṇamityādinā | lakṣaṇa śūnyatvātkalpitarūpamapratipūrṇam | guṇagaṇopetatvāddharmatārūpaṃ pratipūrṇam | na tadrūpamityādi | dharmadharmiṇorbuddhiparikalpitabhedāt | sacedevamapi na carati | carati prajñāpāramitāyāmiti vakṣyamāṇena sambandhanīyam | yathoktadharmadeśanayā saṃjātātiśayatvenāha | āścaryamityādi | anyārthakathanena prakārāntarābhidhānādāścaryam | tasmādevaṃ prayogakathanena sasaṅgatā rūpādīnāmupalambharūpatvamasaṅgatā ca māturanupalambhasvabhāvatā kathitā | rūpādiṣṭhasaṅgaprayogamāha | rūpaṃ sasaṅgamasaṅgamityādi | sasaṅgamasaṅgamiti sopalambhamanupalambhamityarthaḥ | nanvabhiniveśamakṛtvā bhāvayitumaśakyatvātkathamevamucyata iti | tatkasya hetorityāśaṅkyāha | asaktetyādi | abhiṣvaṅgavigamādasaktā | abaddhā'mukteti padadvayaṃ vyākhyātam | pratītyasamutpādaśūnyatārūpatvādasamatikrāntā | etaduktam | "yathābhiniveśamatattvādyathātattvañcānabhiniveśādvikalpena vipayīkartumaśakyā yasmāt sarvajñatā tasmāttatra saṅgaṃ na janayatī"ti | evaṃ hītyādyupasaṃhāraḥ | avikāraprayoga māha | āścaryamityādinā | deśanā'deśanābhyāṃ yathākramaṃ granthātmikāyā māturniṣṭhāntardhānābhyāṃ parihāṇiḥ | tathā deśanayā yuktyāgamabādhitarūpeṇa santānāntare samutpādādvṛddhiḥ | adeśanayā nirantarapratisaṃlayanena svasantāne'dhikārthadarśanādvṛddhiḥ | mukhyāyāstu māturnirvikārasvabhāvatvāt sarvametannāstītyāha | yā deśyamānāpītyādi | aviruddhatvāt sādhvityādivacanapūrvakametadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | akartṛprayogārthamāha | tadyathāpi nāma subhūte māyāpuruṣa ityādi | vitathaprakhyātirūpatvenākartṛtvādrāgadveṣakleśābhyāṃ nānunīyate na pratihanyate | ata eva tadudayakleśairna saṃkliśyata iti yojyam | duṣkaraprayogasya traividhyāduddeśaduṣkaratāsarvākārajñatāprayogārthamāha | duṣkarakāraka ityādi | notplavata iti na taralāyate noparivartate | na harṣamutpādayatīti yāvat | na ca pratyudāvartata iti | naiva vinivṛttiṃ kuryāt | ayaṃ sannāha iti | vakṣyamāṇāḥ sannāhaḥ | nanu sambhavatprajñādiprakarṣamavagamya yatnakaraṇāt ko nāmātiśayo duṣkara iti | tatkasya hetorityāśaṅkyāha | ākāśenetyādi | etaduktam | "ākāśopamānapi sarvadharmānadhyālambya tattvataḥ sambhavatprajñādiprakarṣābhāve'pi sarvākārajñatāyāḥ kṛtaśaḥ sannāhakāraṇādatiśayo duṣkara"iti | ākāśasamānāṃ dharmadhātusamānāmiti | laukikalokottaraprasiddhibhedena dvayamuktam | prayogaduṣkaratāmārgajñatāprayogārthamāha | ākāśaṃ sa bhagavan parimocayitukāma iti | mārgajñatāyāṃ yaḥ prayoktukāma iti śeṣaḥ | kāritraduṣkaratā sarvajñatāprayogārthamāha | ākāśaṃ sa bhagavannutkṣeptukāma iti | sarvajñatāṃ yaḥ kartukāma ityupaskāraḥ | mahāvīryapāramitāprāpta iti | sannāhaprayogakāritreṣu śūnyatākaruṇāgarbhamahāvyavasāyasampannaḥ | sannāhaḥ sannahyata iti | trividhaduṣkaramutsahate | yathābhavyaphalaprāptyā bandhyaprayogārthamāha | atha khalvityādinā | anyatamo bhikṣuriti | akathāpuruṣo nāmagotrādibhiranabhilakṣitaḥ pudgala iti yāvat | namaskaromīti | anyeṣāmapi pārṣadānāṃ yathābhavyādhigamāvāptiṃ saṃsūcayan śūnyenānutpādādiprayogeṇa svānurūpādhigamājjātaprasādātiśayo namaskaroti | prayogamevāha | tathāhi bhagavannityādinā | ākāśa iti jñeyaśūnyatve | abhyavakāśa iti jñānaniḥsvabhāvatve | aparapratyayaprayogārthamāha | ājñāpayatu bhagavannityādi | no hīdamiti | aparapratyayatāṃ darśayati | pareṇa rakṣādau parapratyayatāsambhavāt | etadevaṃ praśnayannāha | evaṃ kauśika sa cedityādi | prajñāpāramitāvihāritvādeva svatastasya rakṣādayo bhaviṣyanti nānyatheti vākyārthaḥ | niḥsvabhāvadharmādhimokṣācca svatastasya rakṣādaya ityāha | api ca kauśiketyādi | saptavidhakhyātijñānaprayogamāha | tat kiṃ manyase kauśiketyādinā | tatra vijñānapariṇatatvena pariṇāmakhyātyā svapnopamāḥ | maṃtrauṣadhisaṃhṛtatvena samāhārakhyātyā māyopamāḥ | avidyamānatvena virodhakhyātyā marīcyupamāḥ | śabdapratyayatvāt pratyayakhyātyā pratiśrutkopamāḥ jñeyarūpāsaṅkramaṇādasaṅkrāntikhyātyā pratibhāsopamāḥ | ādhāravigamānnirādhārakhyātyāgandharvanagaropamāḥ | hetuvirahādakārakakhyātyā nirmitopamāśca bhāvā jñātā bhavantītyevaṃ pañcaviṃśatisāhasrikāyāmuktam| atra tu saṃkṣepasya vivakṣitatvāt pratiśrutkopamāḥ sarvadharmā iti vacanena madhyasya nirdeśādādyantatrikanirdeśa iti pratipattavyam | tadevamanvayamukhena bodhisattvānāṃ daśavidhaḥ | prayogaḥ kathito'rthādyathoktaviparyayeṇa śrāvakādīnāṃ veditavyaḥ | tathā coktam |



 



rūpādau tadanityādau tadapūriprapūrayoḥ |



tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||



avikāro na kartā ca prayogo duṣkarastridhā |



yathābhavyaṃ phalaprāpterabandhyo'bhimataśca saḥ ||9||



aparapratyayo yaśca saptadhākhyātivedakaḥ |iti



 



samatādvāreṇa prayogo bhāvanīya iti samatāmāha | sa ca tān na manyata ityādinā tatra samāhitena cittena tānna manyate yato na samanupaśyati | te ca dharmā na vidyante | yato na sandṛśyate samāhitena manasā na jānāti | yato na sañjānīte | te ca dharmāstajjñānagamyā na saṃvidyante | yato nopalabhyanta iti yojyam | upasaṃhārārthamāha | sacedevaṃ viharatītyādi | tadevaṃ rūpādipadārthamananā | nīlādinimittamananā | rūpaṃ dvidhā viṃśatidhetyādi prapañcamananā | nirvedhabhāgīyādyadhigamamananānāṃ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturdhoktā vijñeyā | tathā coktam |



 



caturdhā'mananā tasya rūpādau samatā matā ||10|| iti



 



prayogasamatāṃ pratividhya darśanamārgo dhyeya ityadhunā vaktavyaḥ | sa ca ṣoḍaśakṣaṇika iti | "kṣaṇāntarābhāvajñāpanārthaṃ sākṣibhāvakathanāya sarvabuddhabhāṣitatvapratipādanāya cātha khalu buddhānubhāvenetyādivacanami"tyāryavimuktisena | upāyakauśalabalenānyeṣāṃ vidhipratiṣedhābhāvāt sahalokadhātau bhadrakalpe bodhisattvasahasrasya niyamena buddhatvaprāpterbuddhasahasramityuktam | nāmabhiriti padasamudāyairvākyaiḥ | padairiti  suptiṅantairakṣarasamudāyaiḥ | akṣarairiti evamityādivarṇaiḥ | ayameva prajñāpāramitā parivarta iti viśuddhiparivarta ityarthaḥ | tatrātītatathāgatānudāharaṇaṃ taddeśanāparyupayogajñāpanārtham | maitreya ityanāgatatathāgatodāharaṇam | anāgatasattvārthaprayojanāviṣkaraṇārtham ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ viśuddhiparivarto nāmāṣṭamaḥ ||